Original

अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् ।कारंधमं प्रसन्नं च हयमेधफलं च यत् ।भारद्वाजस्य तीर्थं च पापप्रशमनं महत् ॥ ३ ॥

Segmented

अगस्त्यतीर्थम् सौभद्रम् पौलोमम् च सुपावनम् कारंधमम् प्रसन्नम् च हयमेध-फलम् च यत् भारद्वाजस्य तीर्थम् च पाप-प्रशमनम् महत्

Analysis

Word Lemma Parse
अगस्त्यतीर्थम् अगस्त्यतीर्थ pos=n,g=n,c=1,n=s
सौभद्रम् सौभद्र pos=n,g=n,c=1,n=s
पौलोमम् पौलोम pos=a,g=n,c=2,n=s
pos=i
सुपावनम् सुपावन pos=n,g=n,c=2,n=s
कारंधमम् कारंधम pos=n,g=n,c=1,n=s
प्रसन्नम् प्रसद् pos=va,g=n,c=1,n=s,f=part
pos=i
हयमेध हयमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
pos=i
यत् यद् pos=n,g=n,c=1,n=s
भारद्वाजस्य भारद्वाज pos=n,g=m,c=6,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
pos=i
पाप पाप pos=n,comp=y
प्रशमनम् प्रशमन pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s