Original

सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ ।ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः ॥ २१ ॥

Segmented

सो ऽशपत् कुपितो अस्मान् तु ब्राह्मणः क्षत्रिय-ऋषभ ग्राह-भूताः जले यूयम् चरिष्यध्वम् शतम् समाः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽशपत् शप् pos=v,p=3,n=s,l=lan
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
अस्मान् मद् pos=n,g=m,c=2,n=p
तु तु pos=i
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ग्राह ग्राह pos=n,comp=y
भूताः भू pos=va,g=f,c=1,n=p,f=part
जले जल pos=n,g=n,c=7,n=s
यूयम् त्वद् pos=n,g=,c=1,n=p
चरिष्यध्वम् चर् pos=v,p=2,n=p,l=lrn
शतम् शत pos=n,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p