Original

गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् ।स च नास्मासु कृतवान्मनो वीर कथंचन ।नाकम्पत महातेजाः स्थितस्तपसि निर्मले ॥ २० ॥

Segmented

गायन्त्यो वै हस् च लोभय् च तम् द्विजम् स च न अस्मासु कृतवान् मनो वीर कथंचन न अकम्पत महा-तेजाः स्थितः तपसि निर्मले

Analysis

Word Lemma Parse
गायन्त्यो गा pos=va,g=f,c=1,n=p,f=part
वै वै pos=i
हस् हस् pos=va,g=f,c=1,n=p,f=part
pos=i
लोभय् लोभय् pos=va,g=f,c=1,n=p,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
द्विजम् द्विज pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
pos=i
अस्मासु मद् pos=n,g=,c=7,n=p
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
मनो मनस् pos=n,g=n,c=2,n=s
वीर वीर pos=n,g=m,c=8,n=s
कथंचन कथंचन pos=i
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part
तपसि तपस् pos=n,g=n,c=7,n=s
निर्मले निर्मल pos=a,g=n,c=7,n=s