Original

अहं च सौरभेयी च समीची बुद्बुदा लता ।यौगपद्येन तं विप्रमभ्यगच्छाम भारत ॥ १९ ॥

Segmented

अहम् च सौरभेयी च समीची बुद्बुदा लता यौगपद्येन तम् विप्रम् अभ्यगच्छाम भारत

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
सौरभेयी सौरभेयी pos=n,g=f,c=1,n=s
pos=i
समीची समीची pos=n,g=f,c=1,n=s
बुद्बुदा बुद्बुदा pos=n,g=f,c=1,n=s
लता लता pos=n,g=f,c=1,n=s
यौगपद्येन यौगपद्य pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
विप्रम् विप्र pos=n,g=m,c=2,n=s
अभ्यगच्छाम अभिगम् pos=v,p=1,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s