Original

तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् ।अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया ॥ १८ ॥

Segmented

तस्य दृष्ट्वा तपः तादृः रूपम् च अद्भुत-दर्शनम् अवतीर्णाः स्म तम् देशम् तपः-विघ्न-चिकीर्षया

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
तपः तपस् pos=n,g=n,c=2,n=s
तादृः तादृश् pos=a,g=n,c=2,n=s
रूपम् रूप pos=n,g=n,c=2,n=s
pos=i
अद्भुत अद्भुत pos=a,comp=y
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
अवतीर्णाः अवतृ pos=va,g=f,c=1,n=p,f=part
स्म स्म pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
विघ्न विघ्न pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s