Original

तस्य वै तपसा राजंस्तद्वनं तेजसावृतम् ।आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् ॥ १७ ॥

Segmented

तस्य वै तपसा राजन् तत् वनम् तेजसा आवृतम् आदित्य इव तम् देशम् कृत्स्नम् स व्यवभासयत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
आदित्य आदित्य pos=n,g=m,c=1,n=s
इव इव pos=i
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
व्यवभासयत् व्यवभासय् pos=v,p=3,n=s,l=lan