Original

ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् ।रूपवन्तमधीयानमेकमेकान्तचारिणम् ॥ १६ ॥

Segmented

ततः पश्यामहे सर्वा ब्राह्मणम् संशित-व्रतम् रूपवन्तम् अधीयानम् एकम् एकान्त-चारिणम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पश्यामहे पश् pos=v,p=1,n=p,l=lat
सर्वा सर्व pos=n,g=f,c=1,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
रूपवन्तम् रूपवत् pos=a,g=m,c=2,n=s
अधीयानम् अधी pos=va,g=m,c=2,n=s,f=part
एकम् एक pos=n,g=m,c=2,n=s
एकान्त एकान्त pos=n,comp=y
चारिणम् चारिन् pos=a,g=m,c=2,n=s