Original

मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः ।ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम् ॥ १५ ॥

Segmented

मम सख्यः चतस्रः ऽन्याः सर्वाः काम-गम शुभाः ताभिः सार्धम् प्रयाता अस्मि लोकपाल-निवेशनम्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
सख्यः सखी pos=n,g=f,c=1,n=p
चतस्रः चतुर् pos=n,g=f,c=1,n=p
ऽन्याः अन्य pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
काम काम pos=n,comp=y
गम गम pos=a,g=f,c=1,n=p
शुभाः शुभ pos=a,g=f,c=1,n=p
ताभिः तद् pos=n,g=f,c=3,n=p
सार्धम् सार्धम् pos=i
प्रयाता प्रया pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
लोकपाल लोकपाल pos=n,comp=y
निवेशनम् निवेशन pos=n,g=n,c=2,n=s