Original

नार्युवाच ।अप्सरास्मि महाबाहो देवारण्यविचारिणी ।इष्टा धनपतेर्नित्यं वर्गा नाम महाबल ॥ १४ ॥

Segmented

नारिः उवाच अप्सरा अस्मि महा-बाहो देव-अरण्य-विचारिन् इष्टा धनपतेः नित्यम् वर्गा नाम महा-बल

Analysis

Word Lemma Parse
नारिः नारी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अप्सरा अप्सरस् pos=n,g=f,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
देव देव pos=n,comp=y
अरण्य अरण्य pos=n,comp=y
विचारिन् विचारिन् pos=a,g=f,c=1,n=s
इष्टा इष् pos=va,g=f,c=1,n=s,f=part
धनपतेः धनपति pos=n,g=m,c=6,n=s
नित्यम् नित्यम् pos=i
वर्गा वर्गा pos=n,g=f,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s