Original

तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनंजयः ।तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ॥ १२ ॥

Segmented

तद् अद्भुतम् महद् दृष्ट्वा कुन्ती-पुत्रः धनंजयः ताम् स्त्रियम् परम-प्रीतः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan