Original

स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् ।उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ॥ १० ॥

Segmented

स तम् आदाय कौन्तेयो विस्फुरन्तम् जलेचरम् उदतिष्ठन् महा-बाहुः बलेन बलिनाम् वरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
विस्फुरन्तम् विस्फुर् pos=va,g=m,c=2,n=s,f=part
जलेचरम् जलेचर pos=n,g=m,c=2,n=s
उदतिष्ठन् उत्था pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
बलेन बल pos=n,g=n,c=3,n=s
बलिनाम् बलिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s