Original

वैशंपायन उवाच ।ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः ।अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः ॥ १ ॥

Segmented

वैशंपायन उवाच ततः समुद्रे तीर्थानि दक्षिणे भरत-ऋषभः अभ्यगच्छत् सु पुण्यानि शोभितानि तपस्विभिः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
समुद्रे समुद्र pos=n,g=m,c=7,n=s
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
दक्षिणे दक्षिण pos=a,g=m,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
अभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
सु सु pos=i
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
शोभितानि शोभय् pos=va,g=n,c=2,n=p,f=part
तपस्विभिः तपस्विन् pos=n,g=m,c=3,n=p