Original

अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित् ।जगाम तानि सर्वाणि तीर्थान्यायतनानि च ।दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः ॥ ९ ॥

Segmented

अङ्ग-वङ्ग-कलिङ्गेषु यानि पुण्यानि कानिचित् जगाम तानि सर्वाणि तीर्थानि आयतनानि च दृष्ट्वा च विधिवत् तानि धनम् च अपि ददौ ततः

Analysis

Word Lemma Parse
अङ्ग अङ्ग pos=n,comp=y
वङ्ग वङ्ग pos=n,comp=y
कलिङ्गेषु कलिङ्ग pos=n,g=m,c=7,n=p
यानि यद् pos=n,g=n,c=1,n=p
पुण्यानि पुण्य pos=a,g=n,c=1,n=p
कानिचित् कश्चित् pos=n,g=n,c=1,n=p
जगाम गम् pos=v,p=3,n=s,l=lit
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
आयतनानि आयतन pos=n,g=n,c=2,n=p
pos=i
दृष्ट्वा दृश् pos=vi
pos=i
विधिवत् विधिवत् pos=i
तानि तद् pos=n,g=n,c=2,n=p
धनम् धन pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
ददौ दा pos=v,p=3,n=s,l=lit
ततः ततस् pos=i