Original

आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः ।नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति ॥ ६ ॥

Segmented

आनुपूर्व्येण तीर्थानि दृष्टवान् कुरुसत्तमः नदीम् च उत्पलिनीम् रम्याम् अरण्यम् नैमिषम् प्रति

Analysis

Word Lemma Parse
आनुपूर्व्येण आनुपूर्व्य pos=n,g=n,c=3,n=s
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
कुरुसत्तमः कुरुसत्तम pos=n,g=m,c=1,n=s
नदीम् नदी pos=n,g=f,c=2,n=s
pos=i
उत्पलिनीम् उत्पलिनी pos=n,g=f,c=2,n=s
रम्याम् रम्य pos=a,g=f,c=2,n=s
अरण्यम् अरण्य pos=n,g=n,c=2,n=s
नैमिषम् नैमिष pos=n,g=n,c=2,n=s
प्रति प्रति pos=i