Original

अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत ।प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः ॥ ५ ॥

Segmented

अवतीर्य नर-श्रेष्ठः ब्राह्मणैः सह भारत प्राचीम् दिशम् अभिप्रेप्सुः जगाम भरत-ऋषभः

Analysis

Word Lemma Parse
अवतीर्य अवतृ pos=vi
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
अभिप्रेप्सुः अभिप्रेप्सु pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s