Original

हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः ।दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च ॥ ४ ॥

Segmented

हिरण्यबिन्दोः तीर्थे च स्नात्वा पुरुष-सत्तमः दृष्टवान् पर्वत-श्रेष्ठम् पुण्यानि आयतनानि च

Analysis

Word Lemma Parse
हिरण्यबिन्दोः हिरण्यबिन्दु pos=n,g=m,c=6,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
pos=i
स्नात्वा स्ना pos=vi
पुरुष पुरुष pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
पर्वत पर्वत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
आयतनानि आयतन pos=n,g=n,c=2,n=p
pos=i