Original

प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च ।निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः ॥ ३ ॥

Segmented

प्रददौ गो सहस्राणि तीर्थेषु आयतनेषु च निवेशान् च द्विजातिभ्यः सो ऽददत् कुरुसत्तमः

Analysis

Word Lemma Parse
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
गो गो pos=i
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
आयतनेषु आयतन pos=n,g=n,c=7,n=p
pos=i
निवेशान् निवेश pos=n,g=m,c=2,n=p
pos=i
द्विजातिभ्यः द्विजाति pos=n,g=m,c=4,n=p
सो तद् pos=n,g=m,c=1,n=s
ऽददत् दा pos=v,p=3,n=s,l=lun
कुरुसत्तमः कुरुसत्तम pos=n,g=m,c=1,n=s