Original

स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च ।उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः ॥ २३ ॥

Segmented

स तथा इति प्रतिज्ञाय कन्याम् ताम् प्रतिगृह्य च उवास नगरे तस्मिन् कौन्तेयः त्रि-हिमाः समाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
कन्याम् कन्या pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
उवास वस् pos=v,p=3,n=s,l=lit
नगरे नगर pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
हिमाः हिम pos=n,g=f,c=2,n=p
समाः समा pos=n,g=f,c=2,n=p