Original

एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह ।एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव ॥ २२ ॥

Segmented

एतत् शुल्कम् भवतु अस्याः कुल-कृत् जायताम् इह एतेन समयेन इमाम् प्रतिगृह्णीष्व पाण्डव

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
शुल्कम् शुल्क pos=n,g=n,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
अस्याः इदम् pos=n,g=f,c=6,n=s
कुल कुल pos=n,comp=y
कृत् कृत् pos=a,g=n,c=1,n=s
जायताम् जन् pos=v,p=3,n=s,l=lot
इह इह pos=i
एतेन एतद् pos=n,g=m,c=3,n=s
समयेन समय pos=n,g=m,c=3,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
प्रतिगृह्णीष्व प्रतिग्रह् pos=v,p=2,n=s,l=lot
पाण्डव पाण्डव pos=n,g=m,c=8,n=s