Original

तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे ।कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् ॥ २० ॥

Segmented

तेषाम् कुमाराः सर्वेषाम् पूर्वेषाम् मम जज्ञिरे कन्या तु मम जाता इयम् कुलस्य उत्पादना ध्रुवम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
कुमाराः कुमार pos=n,g=m,c=1,n=p
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
कन्या कन्या pos=n,g=f,c=1,n=s
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
जाता जन् pos=va,g=f,c=1,n=s,f=part
इयम् इदम् pos=n,g=f,c=1,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
उत्पादना उत्पादन pos=a,g=f,c=1,n=s
ध्रुवम् ध्रुवम् pos=i