Original

अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् ।भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः ॥ २ ॥

Segmented

अगस्त्य-वटम् आसाद्य वसिष्ठस्य च पर्वतम् भृगुतुङ्गे च कौन्तेयः कृतवाञ् शौचम् आत्मनः

Analysis

Word Lemma Parse
अगस्त्य अगस्त्य pos=n,comp=y
वटम् वट pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
भृगुतुङ्गे भृगुतुङ्ग pos=n,g=m,c=7,n=s
pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
कृतवाञ् कृ pos=va,g=m,c=1,n=s,f=part
शौचम् शौच pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s