Original

स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले ।एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ॥ १९ ॥

Segmented

स तस्मै भगवान् प्रादाद् एकैकम् प्रसवम् कुले एकैकः प्रसवः तस्मात् भवति अस्मिन् कुले सदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
प्रादाद् प्रदा pos=v,p=3,n=s,l=lun
एकैकम् एकैक pos=n,g=m,c=2,n=s
प्रसवम् प्रसव pos=n,g=m,c=2,n=s
कुले कुल pos=n,g=n,c=7,n=s
एकैकः एकैक pos=n,g=m,c=1,n=s
प्रसवः प्रसव pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=m,c=5,n=s
भवति भू pos=v,p=3,n=s,l=lat
अस्मिन् इदम् pos=n,g=n,c=7,n=s
कुले कुल pos=n,g=n,c=7,n=s
सदा सदा pos=i