Original

राजा प्रभंकरो नाम कुले अस्मिन्बभूव ह ।अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ॥ १७ ॥

Segmented

राजा प्रभंकरो नाम कुले अस्मिन् बभूव ह अपुत्रः प्रसवेन अर्थी तपः तेपे स उत्तमम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
प्रभंकरो प्रभंकर pos=n,g=m,c=1,n=s
नाम नाम pos=i
कुले कुल pos=n,g=n,c=7,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
अपुत्रः अपुत्र pos=a,g=m,c=1,n=s
प्रसवेन प्रसव pos=n,g=m,c=3,n=s
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s