Original

दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् ।अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् ।तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ॥ १६ ॥

Segmented

दृष्ट्वा च ताम् वरारोहाम् चकमे चैत्र-वाहिनीम् अभिगम्य च राजानम् ज्ञापयत् स्वम् प्रयोजनम् तम् उवाच अथ राजा स सान्त्व-पूर्वम् इदम् वचः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वरारोहाम् वरारोह pos=a,g=f,c=2,n=s
चकमे कम् pos=v,p=3,n=s,l=lit
चैत्र चैत्र pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
अभिगम्य अभिगम् pos=vi
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
ज्ञापयत् ज्ञापय् pos=v,p=3,n=s,l=lan
स्वम् स्व pos=a,g=n,c=2,n=s
प्रयोजनम् प्रयोजन pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s