Original

तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना ।तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ॥ १५ ॥

Segmented

तस्य चित्राङ्गदा नाम दुहिता चारु-दर्शना ताम् ददर्श पुरे तस्मिन् विचरन्तीम् यदृच्छया

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
चित्राङ्गदा चित्राङ्गदा pos=n,g=f,c=1,n=s
नाम नाम pos=i
दुहिता दुहितृ pos=n,g=f,c=1,n=s
चारु चारु pos=a,comp=y
दर्शना दर्शन pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
पुरे पुर pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
विचरन्तीम् विचर् pos=va,g=f,c=2,n=s,f=part
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s