Original

तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च ।अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् ।मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ॥ १४ ॥

Segmented

तत्र सर्वाणि तीर्थानि पुण्यानि आयतनानि च अभिगम्य महा-बाहुः अभ्यगच्छन् महीपतिम् मणलूर-ईश्वरम् राजन् धर्म-ज्ञम् चित्रवाहनम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
आयतनानि आयतन pos=n,g=n,c=2,n=p
pos=i
अभिगम्य अभिगम् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अभ्यगच्छन् अभिगम् pos=v,p=3,n=s,l=lan
महीपतिम् महीपति pos=n,g=m,c=2,n=s
मणलूर मणलूर pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
धर्म धर्म pos=n,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
चित्रवाहनम् चित्रवाहन pos=n,g=m,c=2,n=s