Original

महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् ।समुद्रतीरेण शनैर्मणलूरं जगाम ह ॥ १३ ॥

Segmented

महेन्द्र-पर्वतम् दृष्ट्वा तापसैः उपशोभितम् समुद्र-तीरेन शनैः मणलूरम् जगाम ह

Analysis

Word Lemma Parse
महेन्द्र महेन्द्र pos=n,comp=y
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तापसैः तापस pos=n,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=m,c=2,n=s,f=part
समुद्र समुद्र pos=n,comp=y
तीरेन तीर pos=n,g=n,c=3,n=s
शनैः शनैस् pos=i
मणलूरम् मणलूर pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i