Original

स कलिङ्गानतिक्रम्य देशानायतनानि च ।धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः ॥ १२ ॥

Segmented

स कलिङ्गान् अतिक्रम्य देशान् आयतनानि च धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कलिङ्गान् कलिङ्ग pos=n,g=m,c=2,n=p
अतिक्रम्य अतिक्रम् pos=vi
देशान् देश pos=n,g=m,c=2,n=p
आयतनानि आयतन pos=n,g=n,c=2,n=p
pos=i
धर्म्याणि धर्म्य pos=a,g=n,c=2,n=p
रमणीयानि रमणीय pos=a,g=n,c=2,n=p
प्रेक्षमाणो प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit
प्रभुः प्रभु pos=n,g=m,c=1,n=s