Original

स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनंजयः ।सहायैरल्पकैः शूरः प्रययौ येन सागरम् ॥ ११ ॥

Segmented

स तु तैः अभ्यनुज्ञातः कुन्ती-पुत्रः धनंजयः सहायैः अल्पकैः शूरः प्रययौ येन सागरम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तैः तद् pos=n,g=m,c=3,n=p
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
सहायैः सहाय pos=n,g=m,c=3,n=p
अल्पकैः अल्पक pos=a,g=m,c=3,n=p
शूरः शूर pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
येन यद् pos=n,g=m,c=3,n=s
सागरम् सागर pos=n,g=m,c=2,n=s