Original

कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः ।अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत ॥ १० ॥

Segmented

कलिङ्ग-राष्ट्र-द्वारेषु ब्राह्मणाः पाण्डव-अनुगाः अभ्यनुज्ञाय कौन्तेयम् उपावर्तन्त भारत

Analysis

Word Lemma Parse
कलिङ्ग कलिङ्ग pos=n,comp=y
राष्ट्र राष्ट्र pos=n,comp=y
द्वारेषु द्वार pos=n,g=n,c=7,n=p
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
पाण्डव पाण्डव pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p
अभ्यनुज्ञाय अभ्यनुज्ञा pos=vi
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
उपावर्तन्त उपावृत् pos=v,p=3,n=p,l=lan
भारत भारत pos=n,g=m,c=8,n=s