Original

वैशंपायन उवाच ।कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत ।प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ॥ १ ॥

Segmented

वैशंपायन उवाच कथयित्वा तु तत् सर्वम् ब्राह्मणेभ्यः स भारत प्रययौ हिमवत्-पार्श्वम् ततो वज्रधर-आत्मजः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथयित्वा कथय् pos=vi
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
तद् pos=n,g=m,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
हिमवत् हिमवन्त् pos=n,comp=y
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
ततो ततस् pos=i
वज्रधर वज्रधर pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s