Original

तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च ।कृतपुष्पोपहारेषु तीरान्तरगतेषु च ॥ ९ ॥

Segmented

तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च कृत-पुष्प-उपहारेषु तीर-अन्तर-गतेषु च

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
प्रबोध्यमानेषु प्रबोधय् pos=va,g=m,c=7,n=p,f=part
ज्वलितेषु ज्वल् pos=va,g=m,c=7,n=p,f=part
हुतेषु हु pos=va,g=m,c=7,n=p,f=part
pos=i
कृत कृ pos=va,comp=y,f=part
पुष्प पुष्प pos=n,comp=y
उपहारेषु उपहार pos=n,g=m,c=7,n=p
तीर तीर pos=n,comp=y
अन्तर अन्तर pos=a,comp=y
गतेषु गम् pos=va,g=m,c=7,n=p,f=part
pos=i