Original

निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत ।अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः ॥ ८ ॥

Segmented

निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत अग्निहोत्राणि विप्राः ते प्रादुश्चक्रुः अनेकशः

Analysis

Word Lemma Parse
निविष्टे निविश् pos=va,g=m,c=7,n=s,f=part
तत्र तत्र pos=i
कौन्तेये कौन्तेय pos=n,g=m,c=7,n=s
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
अग्निहोत्राणि अग्निहोत्र pos=n,g=n,c=2,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
प्रादुश्चक्रुः प्रादुष्कृ pos=v,p=3,n=p,l=lit
अनेकशः अनेकशस् pos=i