Original

पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ ।स गङ्गाद्वारमासाद्य निवेशमकरोत्प्रभुः ॥ ६ ॥

Segmented

पुण्यानि च एव तीर्थानि ददर्श भरत-ऋषभ स गङ्गाद्वारम् आसाद्य निवेशम् अकरोत् प्रभुः

Analysis

Word Lemma Parse
पुण्यानि पुण्य pos=a,g=n,c=2,n=p
pos=i
एव एव pos=i
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
ददर्श दृश् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
गङ्गाद्वारम् गङ्गाद्वार pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
निवेशम् निवेश pos=n,g=m,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s