Original

एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः ।वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः ॥ ४ ॥

Segmented

एतैः च अन्यैः च बहुभिः सहायैः पाण्डु-नन्दनः वृतः श्लक्ष्ण-कथा प्रायान् मरुद्भिः इव वासवः

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=m,c=3,n=p
pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
pos=i
बहुभिः बहु pos=a,g=m,c=3,n=p
सहायैः सहाय pos=n,g=m,c=3,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
वृतः वृ pos=va,g=m,c=1,n=s,f=part
श्लक्ष्ण श्लक्ष्ण pos=a,comp=y
कथा कथा pos=n,g=m,c=3,n=p
प्रायान् प्रया pos=v,p=3,n=s,l=lan
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s