Original

स नागभवने रात्रिं तामुषित्वा प्रतापवान् ।उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् ॥ ३४ ॥

Segmented

स नाग-भवने रात्रिम् ताम् उषित्वा प्रतापवान् उदिते ऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
भवने भवन pos=n,g=n,c=7,n=s
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उषित्वा वस् pos=vi
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
उदिते वद् pos=va,g=m,c=7,n=s,f=part
ऽभ्युत्थितः अभ्युत्था pos=va,g=m,c=1,n=s,f=part
सूर्ये सूर्य pos=n,g=m,c=7,n=s
कौरव्यस्य कौरव्य pos=n,g=m,c=6,n=s
निवेशनात् निवेशन pos=n,g=n,c=5,n=s