Original

वैशंपायन उवाच ।एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया ।कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् ॥ ३३ ॥

Segmented

वैशंपायन उवाच एवम् उक्तवान् तु कौन्तेयः पन्नग-ईश्वर-कन्यया कृतः तत् तथा सर्वम् धर्मम् उद्दिश्य कारणम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
पन्नग पन्नग pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
कन्यया कन्या pos=n,g=f,c=3,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
कारणम् कारण pos=n,g=n,c=2,n=s