Original

दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः ।साहं शरणमभ्येमि रोरवीमि च दुःखिता ॥ ३१ ॥

Segmented

दीनान् अनाथान् कौन्तेय परिरक्षसि नित्यशः सा अहम् शरणम् अभ्येमि रोरवीमि च दुःखिता

Analysis

Word Lemma Parse
दीनान् दीन pos=a,g=m,c=2,n=p
अनाथान् अनाथ pos=a,g=m,c=2,n=p
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
परिरक्षसि परिरक्ष् pos=v,p=2,n=s,l=lat
नित्यशः नित्यशस् pos=i
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
अभ्येमि अभी pos=v,p=1,n=s,l=lat
रोरवीमि रोरो pos=v,p=1,n=s,l=lat
pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s