Original

प्राणदानान्महाबाहो चर धर्ममनुत्तमम् ।शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम ॥ ३० ॥

Segmented

प्राण-दानात् महा-बाहो चर धर्मम् अनुत्तमम् शरणम् च प्रपन्ना अस्मि त्वाम् अद्य पुरुष-उत्तम

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
चर चर् pos=v,p=2,n=s,l=lot
धर्मम् धर्म pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s
शरणम् शरण pos=n,g=n,c=2,n=s
pos=i
प्रपन्ना प्रपद् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
पुरुष पुरुष pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s