Original

कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः ।दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः ॥ ३ ॥

Segmented

कथकाः च अपरे राजञ् श्रमणाः च वनौकसः दिव्य-आख्यानानि ये च अपि पठन्ति मधुरम् द्विजाः

Analysis

Word Lemma Parse
कथकाः कथक pos=n,g=m,c=1,n=p
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
श्रमणाः श्रमण pos=n,g=m,c=1,n=p
pos=i
वनौकसः वनौकस् pos=n,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
आख्यानानि आख्यान pos=n,g=n,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
पठन्ति पठ् pos=v,p=3,n=p,l=lat
मधुरम् मधुर pos=a,g=n,c=2,n=s
द्विजाः द्विज pos=n,g=m,c=1,n=p