Original

यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः ।स च ते धर्म एव स्याद्दत्त्वा प्राणान्ममार्जुन ॥ २८ ॥

Segmented

यदि वा अपि अस्य धर्मस्य सूक्ष्मो ऽपि स्याद् व्यतिक्रमः स च ते धर्म एव स्याद् दत्त्वा प्राणान् मे अर्जुन

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
सूक्ष्मो सूक्ष्म pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
एव एव pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
दत्त्वा दा pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
अर्जुन अर्जुन pos=n,g=m,c=8,n=s