Original

परित्राणं च कर्तव्यमार्तानां पृथुलोचन ।कृत्वा मम परित्राणं तव धर्मो न लुप्यते ॥ २७ ॥

Segmented

परित्राणम् च कर्तव्यम् आर्तानाम् पृथु-लोचन कृत्वा मम परित्राणम् तव धर्मो न लुप्यते

Analysis

Word Lemma Parse
परित्राणम् परित्राण pos=n,g=n,c=1,n=s
pos=i
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
आर्तानाम् आर्त pos=a,g=m,c=6,n=p
पृथु पृथु pos=a,comp=y
लोचन लोचन pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
मम मद् pos=n,g=,c=6,n=s
परित्राणम् परित्राण pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
लुप्यते लुप् pos=v,p=3,n=s,l=lat