Original

तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम् ।कृतं वस्तत्र धर्मार्थमत्र धर्मो न दुष्यति ॥ २६ ॥

Segmented

तद् इदम् द्रौपदी-हेतोः अन्योन्यस्य प्रवासनम् कृतम् वः तत्र धर्म-अर्थम् अत्र धर्मो न दुष्यति

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
द्रौपदी द्रौपदी pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=6,n=s
अन्योन्यस्य अन्योन्य pos=n,g=m,c=6,n=s
प्रवासनम् प्रवासन pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
वः त्वद् pos=n,g=,c=6,n=p
तत्र तत्र pos=i
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
दुष्यति दुष् pos=v,p=3,n=s,l=lat