Original

परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति ।यो नोऽनुप्रविशेन्मोहात्स नो द्वादशवार्षिकम् ।वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः ॥ २५ ॥

Segmented

परस्परम् वर्तमानान् द्रुपदस्य आत्मजाम् प्रति यो नो ऽनुप्रविशेन् मोहात् स नो द्वादश-वार्षिकम् वने चरेद् ब्रह्मचर्यम् इति वः समयः कृतः

Analysis

Word Lemma Parse
परस्परम् परस्पर pos=n,g=m,c=2,n=s
वर्तमानान् वृत् pos=va,g=m,c=2,n=p,f=part
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
आत्मजाम् आत्मजा pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
यो यद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
ऽनुप्रविशेन् अनुप्रविश् pos=v,p=3,n=s,l=vidhilin
मोहात् मोह pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
द्वादश द्वादशन् pos=n,comp=y
वार्षिकम् वार्षिक pos=a,g=n,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
इति इति pos=i
वः त्वद् pos=n,g=,c=6,n=p
समयः समय pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part