Original

उलूप्युवाच ।जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् ।यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः ॥ २४ ॥

Segmented

उलूपी उवाच जानामि अहम् पाण्डवेय यथा चरसि मेदिनीम् यथा च ते ब्रह्मचर्यम् इदम् आदिष्टवान् गुरुः

Analysis

Word Lemma Parse
उलूपी उलूपी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जानामि ज्ञा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
पाण्डवेय पाण्डवेय pos=n,g=m,c=8,n=s
यथा यथा pos=i
चरसि चर् pos=v,p=2,n=s,l=lat
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
यथा यथा pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
आदिष्टवान् आदिश् pos=va,g=m,c=1,n=s,f=part
गुरुः गुरु pos=n,g=m,c=1,n=s