Original

कथं च नानृतं तत्स्यात्तव चापि प्रियं भवेत् ।न च पीड्येत मे धर्मस्तथा कुर्यां भुजंगमे ॥ २३ ॥

Segmented

कथम् च न अनृतम् तत् स्यात् तव च अपि प्रियम् भवेत् न च पीड्येत मे धर्मः तथा कुर्याम् भुजंगमे

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
pos=i
अनृतम् अनृत pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अपि अपि pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
पीड्येत पीडय् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
तथा तथा pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
भुजंगमे भुजंगमा pos=n,g=f,c=8,n=s