Original

अर्जुन उवाच ।ब्रह्मचर्यमिदं भद्रे मम द्वादशवार्षिकम् ।धर्मराजेन चादिष्टं नाहमस्मि स्वयंवशः ॥ २१ ॥

Segmented

अर्जुन उवाच ब्रह्मचर्यम् इदम् भद्रे मम द्वादश-वार्षिकम् धर्मराजेन च आदिष्टम् न अहम् अस्मि स्वयंवशः

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
द्वादश द्वादशन् pos=n,comp=y
वार्षिकम् वार्षिक pos=a,g=n,c=1,n=s
धर्मराजेन धर्मराज pos=n,g=m,c=3,n=s
pos=i
आदिष्टम् आदिश् pos=va,g=n,c=1,n=s,f=part
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
स्वयंवशः स्वयंवश pos=a,g=m,c=1,n=s