Original

वेदवेदाङ्गविद्वांसस्तथैवाध्यात्मचिन्तकाः ।चौक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये ॥ २ ॥

Segmented

वेद-वेदाङ्ग-विद्वांसः तथा एव अध्यात्म-चिन्तकाः चौक्षाः च भगवत्-भक्ताः सूताः पौराणिकाः च ये

Analysis

Word Lemma Parse
वेद वेद pos=n,comp=y
वेदाङ्ग वेदाङ्ग pos=n,comp=y
विद्वांसः विद्वस् pos=a,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
अध्यात्म अध्यात्म pos=n,comp=y
चिन्तकाः चिन्तक pos=a,g=m,c=1,n=p
चौक्षाः चौक्ष pos=a,g=m,c=1,n=p
pos=i
भगवत् भगवन्त् pos=n,comp=y
भक्ताः भक्त pos=n,g=m,c=1,n=p
सूताः सूत pos=n,g=m,c=1,n=p
पौराणिकाः पौराणिक pos=n,g=m,c=1,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p