Original

उलूप्युवाच ।ऐरावतकुले जातः कौरव्यो नाम पन्नगः ।तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी ॥ १८ ॥

Segmented

उलूपी उवाच ऐरावत-कुले जातः कौरव्यो नाम पन्नगः तस्य अस्मि दुहिता पार्थ उलूपी नाम पन्नगी

Analysis

Word Lemma Parse
उलूपी उलूपी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऐरावत ऐरावत pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातः जन् pos=va,g=m,c=1,n=s,f=part
कौरव्यो कौरव्य pos=n,g=m,c=1,n=s
नाम नाम pos=i
पन्नगः पन्नग pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
दुहिता दुहितृ pos=n,g=f,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
उलूपी उलूपी pos=n,g=f,c=1,n=s
नाम नाम pos=i
पन्नगी पन्नगी pos=n,g=f,c=1,n=s