Original

किमिदं साहसं भीरु कृतवत्यसि भामिनि ।कश्चायं सुभगो देशः का च त्वं कस्य चात्मजा ॥ १७ ॥

Segmented

किम् इदम् साहसम् भीरु कृता असि भामिनि कः च अयम् सुभगो देशः का च त्वम् कस्य च आत्मजा

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
साहसम् साहस pos=n,g=n,c=2,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
भामिनि भामिनी pos=n,g=f,c=8,n=s
कः pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
सुभगो सुभग pos=a,g=m,c=1,n=s
देशः देश pos=n,g=m,c=1,n=s
का pos=n,g=f,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
pos=i
आत्मजा आत्मजा pos=n,g=f,c=1,n=s